Shri Suktam Lyrics
Shri Suktam Lyrics in English
Harih Om Hirannya-Varnnaam Harinniim Suvarnna Rajata Srajaam ।
Chandraam Hirannmayiim Lakshmiim Jatavedo Ma Aavaha ॥
Taam Ma Aavaha Jatavedo Lakshmiim Anapagaaminiim ।
Yasyaam Hirannyam Vindeyam Gaam Ashvam Purushaan Aham ॥
Ashva Puurvaam Ratha Madhyaam Hastinaada Prabodhiniim ।
Shriyam Deviim Upahvaye Shriirmaa Deviir Jushataam ॥
Kaam So Smitaam Hirannya Praakaaraam Aardraam Jvalantiim Trptaam Tarpayantiim ।
Padme Sthitaam Padma Varnnaam Taam Ihopahvaye Shriyam ॥
Chandraam Prabhaasam Yashasaa Jvalantiim Shriyam Loke Deva Jushttaam Udaaraam ।
Taam Padminiimim Sharannam Aham Prapadye Lakshmiir Me Nashyataam Tvaam Vrnne ॥
Aaditya Varnne Tapasoa Adhi Jaato Vanaspatis Tava Vrkssah Atha Bilvah ।
Tasya Phalani Tapasaa Nudantu Maaya Antaraayaashca Baahyaa Alakshmiih ॥
Upaitu Maam Deva Sakhah Kiirtish Cha Manninaa Saha ।
Praadurbhuutah Asmi Raashttre Asmin Kiirtim Rddhim Dadaatu To Me ॥
Kshut Pipaasaa Malaam Jyeshtthaam Alakshmiim Naashayaamy Aham ।
Abhuutim Asamrddhim Cha Sarvaam Nirnnuda Me Grhaat ॥
Gandha Dvaaraam Duraadharsham Nitya Pushttaam Kariishinniim ।
Iishvariinm Sarva Bhuutaanaam Taam Iha Upahvaye Shriyam ॥
Manasah Kaamam Aakuutim Vaachah Satyam Ashiimahi ।
Pashuunaam Rupam Annasya Mayi Shriih Shrayataam Yashah ॥
Kardamena Prajaa Bhuutaa Mayi Sambhava Kardama ।
Shriyam Vaasaya Me Kule Maataram Padma Maaliniim ॥
Aapah Srjantu Snigdhaani Chikliita Vasa Me Grhe ।
Ni Cha Deviim Maataram Shriyam Vaasaya Me Kule ॥
Aardraam Pushkarinniim Pushttim Pinggalaam Padma Maaliniim ।
Chandraam Hirannmayiim Lakshmiim Jatavedo Ma Aavaha ॥
Aardraam Yah Karinniim Yashttim Suvarnnam Hema Maaliniim ।
Suuryaam Hirannmayiim Lakshmiim Jatavedo Ma Aavaha ॥
Taam Ma Aavaha Jatavedo Lakshmiim Anapagaaminiim ।
Yasyaam Hirannyam Prabhuutam Gaavo Daasyah Ashvaan Vindeyam Puurushaan Aham ॥
Yah Shucih Prayato Bhuutvaa Juhu Yaad Aajyam Anvaham ।
Suuktam Panchadasharcam Cha Shriikaamah Satatam Japet ॥
Padma Aanane Padma Uuruu PadmaAkshii Padma Sambhave ।
Thanme Bhajasi Padmakshii Yena Saukhyam Labhaami Aham ॥
Ashva Daayi Go Daayi Dhana Daayi Mahaa Dhane ।
Dhanam To Me Jushataam Devi Sarva Kaamaamsh Cha Dehi To Me ॥
Padmanane Padma Vi Padma Patre Padma Priye Padma Dalaayatakshi ।
Vishva Priye Vishnnu Mano Anukuule Tvat Paada Padmam Mayi Sannidhatsva ॥
Putra Pautra Dhanam Dhaanyam Hasti Ashva Aadi Gave Ratham ।
Prajaanaam Bhavasi Maataa Aayushmantam Karotu Maam ॥
Dhanam Agnir Dhanam Vaayur Dhanam Suuryo Dhanam Vasuh ।
Dhanam Indro Brhaspatir Varunnam Dhanam Ashnute ॥
Vainateya Somam Piba Somam Pibatu Vrtrahaa ।
Somam Dhanasya Somino Mahyam Dadaatu Sominah ॥
Na Krodho Na Cha Maatsarya Na Lobho Na Ashubhaa Matih ।
Bhavanti Krtpunnyaanaam Bhaktaanaam Shriisuuktam Japet ॥
Sarasija Nilaye Saroja Haste Dhavalatara Amshuka Gandha Maalya Shobhe ।
Bhagavati Hari Vallabhe Manojnye Tri Bhuvana Bhuuti Kari Prasiida Mahyam ॥
Vishnnu Patniim Kshamaam Deviim Maadhaviim Maadhava Priyaam ।
Lakshmiim Priyasakhiim Deviim Namaamy Achyuta Vallabhaam ॥
Mahaalakssmii Cha Vidmahe Vishnnu Patniim Cha Dhiimahi ।
Tanno Lakshmiih Prajodayaat ॥
Aanandah Kardamah Shreedashchikleeta Iti Vishrutaah ।
Rishayah Shriyah Putraashcha Shreerdeveerdevataa Mataah ॥
Rnna Roga Aadi Daaridrya Paapa Kshud Apamrtyavah ।
Bhaya Shoka Manastaapaa Nashyantu Mama Sarvadaa ॥
Yaa Saa Padma Aasana Sthaa Vipula Kattitattii Padma Patraayatakshii ।
Gambhiiraa Varta Naabhih Stanabhara Namita Shubhra Vastra Uttariiyaa ॥
Lakssmiir Divyair Gajendrair Manni Ganna Khacitais Snaapitaa Hema Kumbhaih ।
Nityam Saa Padma Hastaa Mama Vasatu Grhe Sarva Maanggalya Yuktaa ॥
Siddha Lakshmiir Moksha Lakshmiir Jaya Lakshmiis Sarasvatii ।
Shrii Lakshmiir Vara Lakshmiishca Prasannaa Mama Sarvadaa ॥
Vara Angkushau Paasham Abhiiti Mudraam Karair Vahantiim Kamala Aasana Sthaam ।
Baala Aarka Kotti Pratibhaam Tri Netraam Bhaje Aham Aadyaam Jagat Iishvariim Tvaam ॥
Lakshmiim Kshiira Samudra Raaja Tanayaam Shriirangga Dhaamaiishvariim ।
Daasii Bhuuta Samasta Deva Vanitaam Loka Eka Diipa Amkuraam ॥
Shriimat Manda Kattaaksha Labdha Vibhava Brahmaa Indra Ganggaadharaam ।
Tvaam Trai Lokya Kuttumbiniim Sarasijaam Vande Mukunda Priyaam ॥
Shrii Varchasyam Aayushyam Aarogyamaa Vidhaat Cchobhamanam Mahiyate ।
Dhanam Dhaanyam Pashum Bahu Putra Laabham Shatasamvatsaram Diirghamaayuh ॥
Ya Evam Veda Om Mahaadevyai Cha Vidmahe Vissnnu Patniim Cha Dhiimahi ।
Tat-No Lakshmiih Pracodayaat Om Shaantih Shaantih Shaantih ॥
श्री सूक्तम् हिंदी में
हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्र जाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा देवीर्जुषताम् ॥
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥
उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥
मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥
कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥
पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे ।
तन्मे भजसी पद्माक्षी येन सौख्यं लभाम्यहम् ॥
अश्वदायि गोदायि धनदायि महाधने ।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥
पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि ।
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥
पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥
धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते ॥
वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः॥
न क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः ।
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् ॥
सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥
महालक्ष्मी च विद्महे विष्णुपत्नीं च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥
आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः ।
ऋषयः श्रियः पुत्राश्च श्रीर्देवीर्देवता मताः ॥
ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥
यासा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ॥
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः ।
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥
सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती ।
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥
वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम्।
बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीश्वरीं त्वाम् ॥
लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरङ्गधामेश्वरीम् ।
दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ॥
श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम् ।
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥
श्रीवर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महियते ।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥
य एवं वेद ॐ महादेव्यै च विद्महे विष्णुपत्नीं च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॐ शान्तिः शान्तिः शान्तिः ॥
About Shri Suktam
It is dedicated to Goddess Lakshmi, the deity of wealth, prosperity, and fortune. The mantra is considered to be very powerful for attracting abundance into life.
Key Themes and Concepts of Shri Suktam:-
- Invocation of Lakshmi: The Shri Suktam is a prayer to Goddess Lakshmi prating for her blessings and seeking her presence in a devotee’s life.
- Removal of Obstacles: It prays for the removal of obstacles and hindrances that prevent the attainment of prosperity.
- Granting of Wealth and Abundance: The Shri Suktam seeks Lakshmi’s blessings for material wealth, prosperity, and abundance.
- Spiritual Enlightenment: Beyond material wealth, Shri Suktam also seeks Goddess Lakshmi for spiritual enlightenment and inner peace.
- Protection and Well-being: A devotee prays for protection from harm and overall well-being by reciting Shri Suktam.
Benefits of Reciting Shri Suktam:-
- Attracting Prosperity: Regular recitation is believed to attract wealth, abundance, and financial success.
- Removing Obstacles: Shri Suktam can help overcome challenges and obstacles that hinder progress.
- Granting Blessings: It is said to invoke Lakshmi’s blessings for a fulfilling and prosperous life.
- Spiritual Growth: Shri Suktam can contribute to spiritual development and inner peace.
- Positive Energy: Reciting the Shri Suktam is believed to create positive energy and harmony in one’s life.