Shri Ganesha Ashtakam Lyrics
Shri Ganesha Ashtakam Lyrics in English
॥ Atha Shri Ganeshashtakam ॥
॥ Shri Ganeshaya Namah ॥
। Sarve Uchuh ।
Yatoanantashakteranantashcha Jiva Yato Nirgunadaprameya Gunaste ।
Yato Bhati Sarvam Tridha Bhedabhinnam Sada Tam Ganesham Namamo Bhajamah ॥
Yatashchavirasijjagatsarvametat Tatha-abjasanoVishvago Vishvagopta ।
Tathendradayo Devasangha Manushyah Sada Tam Ganesham Namamo Bhajamah ॥
Yato Vahnibhanu Bhavo Bhurjalam Cha Yatah Sagarashchandrama Vyoma Vayuh ।
Yatah Sthavara Jangama Vrikshasangha Sada Tam Ganesham Namamo Bhajamah ॥
Yato Danavah Kinnara Yakshasangha Yatashcharana Varanah Shvapadashcha ।
Yatah Pakshikita Yato Veerudhashch Sada Tam Ganesham Namamo Bhajamah ॥
Yato Buddhiragyananasho Mumukshoryatah Sampado Bhaktasantoshikah Syuh ।
Yato Vighnanasho Yatah Karyasiddhih Sada Tam Ganesham Namamo Bhajamah ॥
Yatah Putrasampadyato Vancchitartho Yato Bhaktavighnastatha-anekarupah ।
Yatah Shokamohau Yatah Kama Eva Sada Tam Ganesham Namamo Bhajamah ॥
Yatoanantashaktih Sa Shesho Babhuva Dharadharaneanekarupe Cha Shaktah ।
Yatoanekadha Svargaloka Hi Nana Sada Tam Ganesham Namamo Bhajamah ॥
Yato Vedavacho Vikuntha Manobhih Sada Neti Netiti Yatta Grinanti ।
Parabrahmarupam Chidanandabhutam Sada Tam Ganesham Namamo Bhajamah ॥
॥ Phala Shruti ॥
। Shri Ganesha Uvacha ।
Punaruche GanadhishahStotrametatpathennarah ।
Trisandhyam Tridinam TasyaSarvam Karyam Bhavishyati ॥
Yo Japedashtadivasam Shlokashtakamidam Shubham ।
Ashtavaram Chaturthyam Tu Soashtasiddhiravanapnuyat ॥
Yah Pathenmasamatram Tu Dashavaram Dine Dine ।
Sa Mochayedvandhagatam Rajavadhyam Na Sanshayah ॥
Vidyaakamo Labhedvidyaam Putrarthi Putramapnuyat ।
Vanchitamllabhate Sarvonekavinshativaratah ॥
Yo Japetparaya Bhaktya Gajananaparo Narah ।
Evamuktava Tato Devashchantardhanam Gatah Prabhuh ॥
॥ Iti Shriganeshapurane Upasanakhande Shriganeshashtakam Sampurnam ॥
श्री गणेश अष्टकम् हिंदी में
॥ अथ श्री गणेशाष्टकम् ॥
॥ श्री गणेशाय नमः ॥
। सर्वे उचुः ।
यतोऽनन्तशक्तेरनन्ताश्च जीवा यतो निर्गुणादप्रमेया गुणास्ते ।
यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः ॥
यतश्चाविरासीज्जगत्सर्वमेतत् तथाऽब्जासनोविश्वगो विश्वगोप्ता ।
तथेन्द्रादयो देवसङ्घा मनुष्याः सदा तं गणेशं नमामो भजामः ॥
यतो वह्निभानू भवो भूर्जलं च यतः सागराश्चन्द्रमा व्योम वायुः ।
यतः स्थावरा जङ्गमा वृक्षसङ्घा सदा तं गणेशं नमामो भजामः ॥
यतो दानवाः किन्नरा यक्षसङ्घा यतश्चारणा वारणाः श्वापदाश्च ।
यतः पक्षिकीटा यतो वीरूधश्च सदा तं गणेशं नमामो भजामः ॥
यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यतःसम्पदो भक्तसन्तोषिकाः स्युः ।
यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः ॥
यतः पुत्रसम्पद्यतो वाञ्छितार्थो यतोऽभक्तविघ्नास्तथाऽनेकरूपाः ।
यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः ॥
यतोऽनन्तशक्तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्तः ।
यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः ॥
यतो वेदवाचो विकुण्ठा मनोभिः सदा नेति नेतीति यत्ता गृणन्ति ।
परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः ॥
॥ फल श्रुति ॥
। श्रीगणेश उवाच ।
पुनरूचे गणाधीशःस्तोत्रमेतत्पठेन्नरः ।
त्रिसन्ध्यं त्रिदिनं तस्यसर्वं कार्यं भविष्यति ॥
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धिरवानप्नुयात् ॥
यः पठेन्मासमात्रं तु दशवारं दिने दिने ।
स मोचयेद्वन्धगतं राजवध्यं न संशयः ॥
विद्याकामो लभेद्विद्यांपुत्रार्थी पुत्रमाप्नुयात् ।
वाञ्छितांल्लभते सर्वानेकविंशतिवारतः ॥
यो जपेत्परया भक्तया गजाननपरो नरः ।
एवमुक्तवा ततो देवश्चान्तर्धानं गतः प्रभुः ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे श्रीगणेशाष्टकं सम्पूर्णम् ॥
About Shri Ganesha Ashtakam
Lord Ganesha is known to be the deity for removing obstacles and granting wisdom to his devotees. Shri Ganesha Ashtakam is a Sanskrit hymn dedicated to God Ganesh. It is a very popular Ashtakam chanted by devotees who are appealing for Ganesha’s blessings and guidance.
The Shri Ganesha Ashtakam consists of eight verses, each containing a powerful invocation to Ganesha. It praises his various attributes and qualities, such as:
- Remover of Obstacles: Ganesha is known as the “Vighneshvara,” meaning the lord who removes obstacles. The Shri Ganesha Ashtakam emphasizes his ability to clear the path for success and prosperity.
- Bestower of Wisdom: Ganesha is considered the deity of wisdom and intellect. The Ashtakam invokes his blessings for gaining knowledge and understanding.
- Remover of Fear: Ganesha is believed to instill courage and remove fear. The Ashtakam seeks his protection from anxieties and worries.
- Lord of Beginnings: Ganesha is often worshipped before starting any new venture. The Ashtakam invokes his blessings for a successful beginning.
There are a lot of benefits, to those who chant, believed to be associated with Shri Ganesha Ashtakam. One of the major benefits is its ability to overcome obstacles in life. It is said that chanting this powerful Ashtakam clears the path to success and prosperity. Praying for the blessings of God Ganesha through this Ashtakam, devotees can gain the strength and courage to face challenges and find solutions to problems.
There are other benefits associated with Shri Ganesha Ashtakam, one being removing fear. A devotee who chants this Ashtakam helps to build courage and remove anxiety along with helping a devotee to overcome fears and live life with great confidence. Devotees find peace and calmness when they face uncertainty by praying and chanting this Ashtakam.