Aditya Hrudayam – Energizing the Spirit with Divine Radiance

Aditya Hrudayam Lyrics

English Lyrics
हिंदी मंत्र
Aditya Hrudayam

Lyrics in English

Tato Yuddhaparishrantam Samare Chintaya Sthitam
Raavanam Chaagrato Dhrishtvaa Yuddhaaya Samupasthitam ॥

Devataishcha Samaagamya Drishtumabhyaagato Ranam
Upagamyaabraveed Ramam Agastyo Bhagavaan Rishi ॥

Rama Rama Mahaa Baaho Shrinu Guhyam Sanaatanam
Yena Sarvaanareen Vatsa Samare Vijayayishyasee ॥

Aaditya Hridayam Punyam, Sarvashatru Vinaashanam
Jayaavaham Japen Nityam Akshayam Paramam Shivam ॥

Sarvamangalamaangalyam Sarvapaapapranaashanam
Chintaashokaprashamana-maayurvardhana-muttamam ॥

Rashmimantam Samudyantam Devaasurnamaskritam
Poojayasya Vivasvantam Bhaskaram Bhuvaneshvaram ॥

Sarvadevaatmako Hyosha Tejasvee Rashmibhaavanaha
Esha Devaasurganaamallokaan Paati Gabhastibhiha ॥

Esha Brahmaa Cha Vishnushcha Shivaha Skandaha Prajaapatiha
Mahendro Dhanadaha Kaalo Yamaha Somo Hyapaam Pati ॥

Pitaro Vasavaha Saadhya Hyashvinau Maruto Manu
Vaayurvahniha Prajaaha Praana Ritukartaa Prabhaakaraha ॥

Aadityaha Savitaa Suryaha Khagaha Poosha Gabhastimaan
Suvarnasadrisho Bhaanurhiranyareta Divaakaraha ॥

Haridashvaha Sahastraarchihi Saptasaptirmareechimaan
Timironmathanaha Shambhustvashtaa Maartandakonshumaan ॥

Hiranyagarbhaha Shishirastapano Bhaskaro Raviha
Agnigarbho-diteha Putra Shankhaha Shishiranaashanaha ॥

Vyomanathastamobhedee Rimyajuh Saamapaaragah
Ghanavrishtirapaam Mitro Vindhyaveetheeplavangamah ॥

Aatapi Mandali Mrityuha Pingalaha Sarvataapanaha
Kavirvishvo Mahaatejaa Raktaha Sarvabhavodbhavaha ॥

Nakshatragrahataaraanaamadhipo Vishvabhaavanaha
Tejasaamapi Tejasvi Dwaadashaatman Namo-stute ॥

Namaha Poorvaaya Giraye Pashchimaayaadraye Namaha
Jyotirganaanaam Pataye Dinaadhipataye Namaha ॥

Jayaaya Jayabhadraaya Haryashvaaya Namo Namaha
Namo Namaha Sahastraansho Aadityaaya Namo Namaha ॥

Nama Ugraaya Veeraya Saarangaya Namo Namaha
Namaha Padmaprabodhaaya Marthandaya Namo Namaha ॥

Brahmeshaanaachyuteshaaya Soorya Adityavarchase
Bhaasvate Sarvabhakshaaya Raudraaya Vapushe Namaha ॥

Tamoghnaaya Himaghnaaya Shatrughnaayaamitaatmane
Kritughnaghyaaye Devaaya Jyotishaam Pataye Namaha ॥

Taptachaameekaraabhaaya Vaghnaye Vishwakarmane
Namastamo-bhinighnaaya Ruchaye Loksaakshine ॥

Naashayatyesha Vai Bhootam Tadeva Srijati Prabhuh
Paayatyesha Tapateysha Varshatyesha Gabhastibhiha ॥

Esha Supteshu Jagarti Bhooteshu Parinishthhitaha
Esha Evagnihotram Cha Phalam Chaivagnihotrinaam ॥

Vedaashcha Kratvashchaiva Kratunaan Phalameva Cha
Yaani Krityaani Lokeshu Sarva Esha Ravi Prabhuh ॥

Aenamaapatsu Krichchhreshu Kaantaareshu Bhayeshu Cha
Keertayan Purushaha Kashchinnaavaseedati Raaghav ॥

Poojayasvainamekaagro Devadevam Jagatpatim
Aetattrigunitam Japtvaa Yuddheshu Vijayishyati ॥

Asmin Kshane Mahaabaaho Raavanam Tvam Vadhishyasi
Evamuktvaa Tato-agastyo Jagaam Cha Yathaagatam ॥

Etachchhrutvaa Mahaatejaa, Nashtashoko- Bhavat Tadaa
Dhaarayaamaasa Supreeto Raaghavah Prayataatmavaan ॥

Aadityam Prekshya Japtava Tu Param Harshamavaaptavaan
Triraachamya Shuchirbhootvaa Dhanuraadaaya Veeryavaan ॥

Raavanam Prekshya Hrushtaatmaa Yudhaaya Samupaagamat
Sarvayatnena Mahataa Vadhe Tasya Dhrutho Bhavath ॥

॥ Atha Raviravadnnireekshyaraamam Muditanaah Paramam Prahrushyamaanah
Nishicharapatisankshayam Viditvaa Suraganamadhyagato Vachastvareti ॥


हिंदी मंत्र

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्
उपगम्याब्रवीद् राममगरत्यो भगवान् ऋषिः ॥

राम राम महाबाहो श्रृणु गुह्यं सनातनम्
येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्
जयावहं जपे नित्यमक्षयं परमं शिवम् ॥

सर्वमंगलमांगल्यं सर्वपापप्रणाशनम्
चिन्ताशोकप्रशमनमायुर्वधैनमुत्तमम् ॥

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥

सर्वदेवतामको ह्येष तेजस्वी रश्मिभावनः
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥

पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः
वायुर्वन्हिः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥

आदित्यः सविता सूर्यः खगः पूषा गर्भास्तिमान्
सुवर्णसदृशो भानुहिरण्यरेता दिवाकरः ॥

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्
तिमिरोन्मथनः शम्भूस्त्ष्टा मार्तण्डकोंऽशुमान् ॥

हिरण्यगर्भः शिशिरस्तपनोऽभास्करो रविः
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ॥

व्योमनाथस्तमोभेदी ऋम्यजुःसामपारगः
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥

आतपी मण्डली मृत्युः पिंगलः सर्वतापनः
कविर्विश्वो महातेजा रक्तः सर्वभवोदभवः ॥

नक्षत्रग्रहताराणामधिपो विश्वभावनः
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥

जयाय जयभद्राय हर्यश्वाय नमो नमः
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥

नम उग्राय वीराय सारंगाय नमो नमः
नमः पद्मप्रबोधाय मर्तांडाया नमो नमः ॥

ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥

तप्तचामीकराभाय वह्नये विश्वकर्मणे
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥

नाशयत्येष वै भूतं तदेव सृजति प्रभुः
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥

वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च
कीर्तयन् पुरुषः कश्चिन्नावशीदति राघव ॥

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्
एतत् त्रिगुणितं जप्तवा युद्धेषु विजयिष्ति ॥

अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि
एवमुक्त्वा ततोऽगस्त्यो जगाम च यथागतम् ॥

एतच्छ्रुत्वा महातेजा, नष्टशोकोऽभवत् तदा
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥

आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान्
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥

रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥

॥ अध रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः
निशिचरपति संक्षयं विदित्वा सुरगण मध्यगतो वचस्त्वरेति ॥


About Aditya Hrudayam

Aditya Hrudayam is a powerful hymn to the Sun God, Lord Surya. It is regarded as one of the most powerful prayers in Hinduism and is said to bestow upon its reciters energy, strength, and victory. The hymn is found in the epic Ramayana’s Yuddha Kanda (Book of War), where Lord Rama learns it from the sage Agastya during his battle with Ravana.

Sage Agastya recited the Aditya Hrudayam to Lord Rama during a pivotal point in the conflict with the demon king Ravana. Rama needed to regain his strength and focus after an extended and draining battle. Sensing the importance of the occasion, Sage Agastya imparted Lord Rama the directive to recite the Aditya Hrudayam to call upon the might and blessings of Surya, the Sun God. The hymn is an act of devotion to Surya, who is represented as the origin of all life and energy in the cosmos.

God Surya is greeted at the opening of the Aditya Hrudayam as the embodiment of all divine attributes. According to legend, Surya is the all-perceiving, omnipresent god who grants all living things health, wealth, and longevity. The Aditya Hrudayam makes clear that God Surya is the source of energy and light, destroying ignorance and darkness. The hymn emphasizes how God Surya is the source of nourishment for all living things. He is the energy that keeps the world alive by supplying the light and warmth needed for the development of plants, animals, and humans. This aspect of God Surya symbolizes the nurturing and nourishment aspects of the divine.

Reciting Aditya Hrudayam at sunrise is a custom that is believed to be particularly auspicious for calling upon God Surya’s blessings. It is said that reciting this hymn sincerely can calm anxieties, reduce tension, and strengthen one’s will and vitality. The Aditya Hrudayam also encourages the reciter to use this heavenly force in the quest of prosperity and justice by serving as a reminder of the inner light and strength that each person possesses.


Video Credit – Braja Beats

Youtube IconAditya Hrudayam Youtube Link

Also Chant: Ardhanareeswara Stotram
Aditya Hrudayam

Temple Trails
Temple Trails
Articles: 49

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Function not available!