Shri Suktam – Harnessing Boundless Fortune for Inner Peace

Shri Suktam Lyrics

English Lyrics
हिंदी मंत्र
Shri Suktam

Lyrics in English

Harih Om Hirannya-Varnnaam Harinniim Suvarnna Rajata Srajaam ।
Chandraam Hirannmayiim Lakshmiim Jatavedo Ma Aavaha ॥

Taam Ma Aavaha Jatavedo Lakshmiim Anapagaaminiim ।
Yasyaam Hirannyam Vindeyam Gaam Ashvam Purushaan Aham ॥

Ashva Puurvaam Ratha Madhyaam Hastinaada Prabodhiniim ।
Shriyam Deviim Upahvaye Shriirmaa Deviir Jushataam ॥

Kaam So Smitaam Hirannya Praakaaraam Aardraam Jvalantiim Trptaam Tarpayantiim ।
Padme Sthitaam Padma Varnnaam Taam Ihopahvaye Shriyam ॥

Chandraam Prabhaasam Yashasaa Jvalantiim Shriyam Loke Deva Jushttaam Udaaraam ।
Taam Padminiimim Sharannam Aham Prapadye Lakshmiir Me Nashyataam Tvaam Vrnne ॥

Aaditya Varnne Tapasoa Adhi Jaato Vanaspatis Tava Vrkssah Atha Bilvah ।
Tasya Phalani Tapasaa Nudantu Maaya Antaraayaashca Baahyaa Alakshmiih ॥

Upaitu Maam Deva Sakhah Kiirtish Cha Manninaa Saha ।
Praadurbhuutah Asmi Raashttre Asmin Kiirtim Rddhim Dadaatu To Me ॥

Kshut Pipaasaa Malaam Jyeshtthaam Alakshmiim Naashayaamy Aham ।
Abhuutim Asamrddhim Cha Sarvaam Nirnnuda Me Grhaat ॥

Gandha Dvaaraam Duraadharsham Nitya Pushttaam Kariishinniim ।
Iishvariinm Sarva Bhuutaanaam Taam Iha Upahvaye Shriyam ॥

Manasah Kaamam Aakuutim Vaachah Satyam Ashiimahi ।
Pashuunaam Rupam Annasya Mayi Shriih Shrayataam Yashah ॥

Kardamena Prajaa Bhuutaa Mayi Sambhava Kardama ।
Shriyam Vaasaya Me Kule Maataram Padma Maaliniim ॥

Aapah Srjantu Snigdhaani Chikliita Vasa Me Grhe ।
Ni Cha Deviim Maataram Shriyam Vaasaya Me Kule ॥

Aardraam Pushkarinniim Pushttim Pinggalaam Padma Maaliniim ।
Chandraam Hirannmayiim Lakshmiim Jatavedo Ma Aavaha ॥

Aardraam Yah Karinniim Yashttim Suvarnnam Hema Maaliniim ।
Suuryaam Hirannmayiim Lakshmiim Jatavedo Ma Aavaha ॥

Taam Ma Aavaha Jatavedo Lakshmiim Anapagaaminiim ।
Yasyaam Hirannyam Prabhuutam Gaavo Daasyah Ashvaan Vindeyam Puurushaan Aham ॥

Yah Shucih Prayato Bhuutvaa Juhu Yaad Aajyam Anvaham ।
Suuktam Panchadasharcam Cha Shriikaamah Satatam Japet ॥

Padma Aanane Padma Uuruu PadmaAkshii Padma Sambhave ।
Thanme Bhajasi Padmakshii Yena Saukhyam Labhaami Aham ॥

Ashva Daayi Go Daayi Dhana Daayi Mahaa Dhane ।
Dhanam To Me Jushataam Devi Sarva Kaamaamsh Cha Dehi To Me ॥

Padmanane Padma Vi Padma Patre Padma Priye Padma Dalaayatakshi ।
Vishva Priye Vishnnu Mano Anukuule Tvat Paada Padmam Mayi Sannidhatsva ॥

Putra Pautra Dhanam Dhaanyam Hasti Ashva Aadi Gave Ratham ।
Prajaanaam Bhavasi Maataa Aayushmantam Karotu Maam ॥

Dhanam Agnir Dhanam Vaayur Dhanam Suuryo Dhanam Vasuh ।
Dhanam Indro Brhaspatir Varunnam Dhanam Ashnute ॥

Vainateya Somam Piba Somam Pibatu Vrtrahaa ।
Somam Dhanasya Somino Mahyam Dadaatu Sominah ॥

Na Krodho Na Cha Maatsarya Na Lobho Na Ashubhaa Matih ।
Bhavanti Krtpunnyaanaam Bhaktaanaam Shriisuuktam Japet ॥

Sarasija Nilaye Saroja Haste Dhavalatara Amshuka Gandha Maalya Shobhe ।
Bhagavati Hari Vallabhe Manojnye Tri Bhuvana Bhuuti Kari Prasiida Mahyam ॥

Vishnnu Patniim Kshamaam Deviim Maadhaviim Maadhava Priyaam ।
Lakshmiim Priyasakhiim Deviim Namaamy Achyuta Vallabhaam ॥

Mahaalakssmii Cha Vidmahe Vishnnu Patniim Cha Dhiimahi ।
Tanno Lakshmiih Prajodayaat ॥

Aanandah Kardamah Shreedashchikleeta Iti Vishrutaah ।
Rishayah Shriyah Putraashcha Shreerdeveerdevataa Mataah ॥

Rnna Roga Aadi Daaridrya Paapa Kshud Apamrtyavah ।
Bhaya Shoka Manastaapaa Nashyantu Mama Sarvadaa ॥

Yaa Saa Padma Aasana Sthaa Vipula Kattitattii Padma Patraayatakshii ।
Gambhiiraa Varta Naabhih Stanabhara Namita Shubhra Vastra Uttariiyaa ॥

Lakssmiir Divyair Gajendrair Manni Ganna Khacitais Snaapitaa Hema Kumbhaih ।
Nityam Saa Padma Hastaa Mama Vasatu Grhe Sarva Maanggalya Yuktaa ॥

Siddha Lakshmiir Moksha Lakshmiir Jaya Lakshmiis Sarasvatii ।
Shrii Lakshmiir Vara Lakshmiishca Prasannaa Mama Sarvadaa ॥

Vara Angkushau Paasham Abhiiti Mudraam Karair Vahantiim Kamala Aasana Sthaam ।
Baala Aarka Kotti Pratibhaam Tri Netraam Bhaje Aham Aadyaam Jagat Iishvariim Tvaam ॥

Lakshmiim Kshiira Samudra Raaja Tanayaam Shriirangga Dhaamaiishvariim ।
Daasii Bhuuta Samasta Deva Vanitaam Loka Eka Diipa Amkuraam ॥

Shriimat Manda Kattaaksha Labdha Vibhava Brahmaa Indra Ganggaadharaam ।
Tvaam Trai Lokya Kuttumbiniim Sarasijaam Vande Mukunda Priyaam ॥

Shrii Varchasyam Aayushyam Aarogyamaa Vidhaat Cchobhamanam Mahiyate ।
Dhanam Dhaanyam Pashum Bahu Putra Laabham Shatasamvatsaram Diirghamaayuh ॥

Ya Evam Veda Om Mahaadevyai Cha Vidmahe Vissnnu Patniim Cha Dhiimahi ।
Tat-No Lakshmiih Pracodayaat Om Shaantih Shaantih Shaantih ॥


हिंदी मंत्र

हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्र जाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा देवीर्जुषताम् ॥

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥

उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥

मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥

कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥

पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे ।
तन्मे भजसी पद्माक्षी येन सौख्यं लभाम्यहम् ॥

अश्वदायि गोदायि धनदायि महाधने ।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥

पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि ।
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥

पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते ॥

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः॥

न क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः ।
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् ॥

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥

महालक्ष्मी च विद्महे विष्णुपत्नीं च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥

आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः ।
ऋषयः श्रियः पुत्राश्च श्रीर्देवीर्देवता मताः ॥

ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥

यासा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ॥

लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः ।
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥

सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती ।
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥

वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम्।
बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीश्वरीं त्वाम् ॥

लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरङ्गधामेश्वरीम् ।
दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ॥

श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम् ।
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥

श्रीवर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महियते ।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥

य एवं वेद ॐ महादेव्यै च विद्महे विष्णुपत्नीं च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॐ शान्तिः शान्तिः शान्तिः ॥


About Shri Suktam

Shri Suktam is a revered Vedic hymn from the Rig Veda, primarily dedicated to the goddess Lakshmi, the personification of wealth, prosperity, and fortune. It is considered a powerful mantra for attracting abundance and auspiciousness into one’s life.

Key Themes and Concepts of Shri Suktam:-

  • Invocation of Lakshmi: The Shri Suktam directly addresses Lakshmi, invoking her blessings and seeking her presence in the devotee’s life. Removal of Obstacles: It prays for the removal of obstacles and hindrances that prevent the attainment of prosperity.
  • Granting of Wealth and Abundance: The Shri Suktam seeks Lakshmi’s blessings for material wealth, prosperity, and abundance.
  • Spiritual Enlightenment: Beyond material wealth, Shri Suktam also invokes Lakshmi for spiritual enlightenment and inner peace.
  • Protection and Well-being: A devotee prays for protection from harm and overall well-being by reciting Shri Suktam.

Benefits of Reciting Shri Suktam:-

  • Attracting Prosperity: Regular recitation is believed to attract wealth, abundance, and financial success.
  • Removing Obstacles: Shri Suktam can help overcome challenges and obstacles that hinder progress.
  • Granting Blessings: It is said to invoke Lakshmi’s blessings for a fulfilling and prosperous life.
  • Spiritual Growth: Shri Suktam can contribute to spiritual development and inner peace.
  • Positive Energy: Reciting the Shri Suktam is believed to create positive energy and harmony in one’s life.

Video Credit – Strumm Spiritual

Youtube IconShri Suktam Youtube Link

Also Chant: Shri Narasimha Ashtakam
Shri Suktam

Temple Trails
Temple Trails
Articles: 49

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Function not available!